by Krama Yoga | 5 Jan, 2024 | Monthly Theme
The Yoga Sūtra 4.34 पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥ puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti|| Kaivalya is [atttained when there is] the involution of the...
by Krama Yoga | 1 Dec, 2023 | Monthly Theme
सर्वेषां स्वस्तिर्भवतु । सर्वेषां शान्तिर्भवतु । सर्वेषां पूर्णंभवतु । सर्वेषां मङ्गलंभवतु Sarveśām Svastir Bhavatu – Sarveśām Śāntir Bhavatu Sarveśām Pūrnam Bhavatu – Sarveśām Maṇgalam Bhavatu – May auspiciousness be unto all. May peace be unto all....
by Doug Whittaker | 31 Oct, 2023 | Monthly Theme
गते गते पारगते पारसंगते बोधि स्वाहा gate gate pāragate pārasaṃgate bodhi svāhā The Heart Sūtra With Christmas just around the corner let’s talk about the act of giving away. In yoga, aparigraha is a profound concept that encourages us to cultivate a mindset of...
by Krama Yoga | 30 Sep, 2023 | Monthly Theme
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥३३॥maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścittaprasādanam||33|| Through the cultivation of friendliness towards those who are happy, compassion towards those who...
by Krama Yoga | 1 Sep, 2023 | Uncategorised
तत्र ध्यानजमनाशयम् ॥ tatra dhyānajamanāśayam Only the minds born of meditation are free from karmic impressions. Yoga Sūtra chapter 4, verse 6 Each thought, word and action in this life create our karmic impressions (saṃskāra) and determine our character both in...
by Krama Yoga | 31 Jul, 2023 | Monthly Theme
देवान्भावयतानेन ते देवा भावयन्तु व: | परस्परं भावयन्त: श्रेय: परमवाप्स्यथ || 11|| devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śhreyaḥ param avāpsyatha “May you cherish the gods (devas) and may the gods cherish you; by nourishing and cherishing...