by Krama Yoga | 3 Mar, 2024 | Monthly Theme
सर्वं प्रियाभ्युपगतं धर्मं आहुर्मनीषिणः। पश्यैतम् लक्षणाद् देशं धर्माधर्मे युधिष्ठिर। sarvaṁ priyābhyupagataṁ dharmaṁ āhur manīṣiṇaḥ paśyaitam lakṣaṇād deśaṁ dharmādharme yudhiṣṭhira ‘The wise say that dharma is whatever is based on love for all beings. This is...
by Krama Yoga | 31 Jan, 2024 | Monthly Theme
The Yoga Sūtra 2.12 क्लेशमूलः कर्माशयोदृष्टादृष्टजन्मवेदनीयः॥ kleśa-mūlaḥ karmāśayo-dṛṣṭādṛṣṭa-janma-vedanīyaḥ. The womb of karmas (actions and reactions) has its root in these obstacles (ignorance, egoism, attachment, hatred, fear of death), and the karmas bring...
by Krama Yoga | 5 Jan, 2024 | Monthly Theme
The Yoga Sūtra 4.34 पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥ puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti|| Kaivalya is [atttained when there is] the involution of the...
by Krama Yoga | 1 Dec, 2023 | Monthly Theme
सर्वेषां स्वस्तिर्भवतु । सर्वेषां शान्तिर्भवतु । सर्वेषां पूर्णंभवतु । सर्वेषां मङ्गलंभवतु Sarveśām Svastir Bhavatu – Sarveśām Śāntir Bhavatu Sarveśām Pūrnam Bhavatu – Sarveśām Maṇgalam Bhavatu – May auspiciousness be unto all. May peace be unto all....
by Krama Yoga | 30 Sep, 2023 | Monthly Theme
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥३३॥maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścittaprasādanam||33|| Through the cultivation of friendliness towards those who are happy, compassion towards those who...